A 557-2 Prayogamukha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 557/2
Title: Prayogamukha
Dimensions: 40.5 x 10.5 cm x 29 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6977
Remarks:
Reel No. A 557-2 Inventory No. 55554
Title Prayogamukhavyākaraṇa
Remarks The text is often referred to simply as Prayogamukha.
Author Dharmakīrti
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete; damaged on the sides
Size 40.5 x 10.5 cm
Folios 29
Lines per Folio 7–9
Foliation figures in the right margin of the verso
Place of Deposit NAK
Accession No. 5/6977
Manuscript Features
The text starts from the beginning and reaches up to the end of the Samāsapaṭala chapter.
Before fol. 1 there is a folio from another manuscript. In the page there are ślokas in Newari script in praise of Lord Kṛṣṇa.
Excerpts
Beginning
namaḥ śrīgaṇeśāya || ❖ ||
prayogam icchatā jñātuṃ, jñeyaṃ kārakam āditaḥ ||
saṃjñayā ṣaḍvidhaṃ bhedāḥ, trayoviṃśatidhā punaḥ || 1 ||
tatra paṃcavidhaḥ karttā, karmma saptavidhaṃ bhavet ||
karaṇaṃ dvividhaṃ caiva, saṃpradānaṃ tridhā mataṃ || 2 ||
apādānaṃ dvidhā caiva tathādhāraś caturvidhaḥ ||
karoti kārakaṃ sarvvaṃ, tat svātantryavivakṣayā || 3 || (fol. 1v1–2)
End
kaṭasya kurvvāṇa ity evam ādau || samāso naiva siddhyatītyāha tavya satsaṃ⁅jñānāṃ⁆ ca samāso na tu siddhyati, kathaṃ pu⁅rāṇanā⁆ṭakādiṣu prasiddhāḥ || || (fol. 29v6–7)
Sub-colophon
iti prayogamukhe kṛtapaṭalaparicchedaḥ saṃpūrṇṇaḥ || ❖ || (fol. 29v7)
Colophon
❖ atha ++ (damūragraiḥ pramilite) māse svahaste/// viśāṣabhayuteśukrāvidhe vāsare, śrīdevīcaraṇa(dvayāktasurabhīkṣālālahṛtpadmada), śrī śrīkamala(kṣaṇasya sakalaṃ śiṣyālikhyaṃ)/// milite bhavatsare, yukte site kāmatithau viśāṣabhe, bhṛgaur (!) ddine (vai ki taṃ kṛṣṇa| saṃhakaḥ) prayogamukhyaṃ likhitaṃ pustakaṃ || 1 || (fol. 29v8–9 and right margin)
Microfilm Details
Reel No. A 557/2
Date of Filming 08-05-1973
Exposures 32
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 15-10-2003
Bibliography